B 321-18 Raghuvaṃśaṭīkā Śiśuhitaiṣiṇī
Manuscript culture infobox
Filmed in: B 321/18
Title: Raghuvaṃśa
Dimensions: 24.7 x 10.1 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3750
Remarks:
Reel No. B 321/18
Inventory No. 43935
Title Śiśuhitaiṣiṇī
Remarks commentary on Raghuvaṃśa
Author Cāritravarddhana, Ānandavayinivallabha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, foll. 1–2, 27, 34–44, 48–53 are missing
Size 24.7 x 10.1 cm
Binding Hole
Folios 108
Lines per Folio 8
Foliation figures in right-hand margin of verso and the word śrī is in left margin of verso
Place of Deposit NAK
Accession No. 5/3750
Manuscript Features
Excerpts
Beginning
-thaṃ bhūtau jagataḥ saṃsārasya pitarau mātā ca pitā ca pitarau || nanvasya hi tasya pūrrvanipātāt kathaṃ pārvvatī śabdasya pūrvvanipātocyate | lakṣaṇāyāḥ hetoḥ kriyāyā iti jñāpakāt | yataḥ sa kālidāsa iti yad vā pārvvatī jananitvena nirūpaṇāt | tathā ca yājñāvalkyāḥ | pārvvatiṃ pātīti pārvatīpaḥ īśā lakṣmīḥ padmā ramā māyā iti hemakośaḥ ramāyāḥ īśvaro rameśvaraḥ | (fol. 3r1–4)
Sub-colophon
ity ānandavayinivallabhadevaviracitāyāṃ raghuvaṃśaṭīkāyāṃ pañcamaḥ sarggaḥ || || 5 || || (fol. 109r8–109v1)
iti śrīmālānvayasādhusāliṃganandanasādhumukhyāraḍakomallasamabhyarthitakharataragacchiyanaraveṣasarasvatīvācanācāryaśrīcāritravarddhanavircitarāghavīya[[kāvya]]ṭīkāyāṃ śiśuhitaiṣiṇyāṃ prathamaḥ sarggaḥ || 1 || ❁ || (fol. 31r1–2)
End
nṛpam iti || a⟪sya⟫[[nya]]vadhūr bhāryā bavitrī baviṣyanī sendumatī taṃ tṛpaṃ vyatyagād aticakrāma | kākam iva | mārggavaśād upetaṃ prāptaṃ mahīdharam (fol. 123v7–8)
Microfilm Details
Reel No. B 321/18
Date of Filming 14-07-1972
Exposures 108
Used Copy Kathmandu
Type of Film positive
Remarks foll. 23, 29, 30, 31, 45 has been filmed twice
Catalogued by JU/MS
Date 22-10-2003